B 120-3 Kriyākālaguṇottara
Manuscript culture infobox
Filmed in: B 120/3
Title: Kriyākālaguṇottara
Dimensions: 28 x 12 cm x 57 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4946
Remarks:
Reel No. B 120-3
Inventory No. 35466
Title Kriyākālaguṇottara
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 29b, no. 1456 [1/1697, 3/392]?
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 12.0 cm
Folios 57
Lines per Folio 8–9
Foliation figures in the upper left-hand margin on the verso under the abbreviated marginal title kṛ. kā. gu.
Place of Deposit NAK
Accession No. 5/4946
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya namaḥ || ||
praṇamya śirasā devaṃ śrīkaṃṭham umayā saha ||
kalayā kalitaṃ kāntam a[[mṛ]]⟪mi⟫taujaśubhapradaṃ ||
|| kā(2)rtikeya uvāca ||
vividhaṃ me śrutaṃ tatra (!) loke āścaryakārakaṃ ||
siddhimuktipradaṃ sarvaṃ tyayoktaṃ parameśvara ||
taṃ śrutaṃ gāruḍaṃ (3) kiṃcit sadyaḥ pratyayakāraka (!) ||
tam ācakṣva suraśreṣṭa mama bhaktasya (!) śaṃkara || (fol. 1v1–3)
End
oṃ raiṃ svāhā ||
a(6)nena kīlite garbho abhiṣekaṃ kārayet sadā ||
yo jīvepyāyanaṃ tasya mṛtaṃ vā patate dhruvaṃ || ||
oṃ saṃ phaṭ rai svāhā ||
sarṣapair akṣatair vāpi saṃdehe tāḍye (!) chiśuṃ |
maunaṃ syā (!) mṛyate bālaṃ (!) rudate jīvate dhruvaṃ || (!) (fol. 57v5–7)
Colophon
|| iti śrī(8)kriyākālaguṇottare abhiṣekapaṭalaḥ || unaviṃśatitamaḥ || 19 || ||
[[ata uttaragranthaḥ pustakāntare draṣṭavyaḥ (ka)]] (fol. 57v7–8)
Microfilm Details
Reel No. B 120/3
Date of Filming 08-10-1971
Exposures 61
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-06-2007
Bibliography