B 120-3 Kriyākālaguṇottara

Manuscript culture infobox

Filmed in: B 120/3
Title: Kriyākālaguṇottara
Dimensions: 28 x 12 cm x 57 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4946
Remarks:

Reel No. B 120-3

Inventory No. 35466

Title Kriyākālaguṇottara

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 29b, no. 1456 [1/1697, 3/392]?

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.0 cm

Folios 57

Lines per Folio 8–9

Foliation figures in the upper left-hand margin on the verso under the abbreviated marginal title kṛ. kā. gu.

Place of Deposit NAK

Accession No. 5/4946

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||   ||

praṇamya śirasā devaṃ śrīkaṃṭham umayā saha ||

kalayā kalitaṃ kāntam a[[mṛ]]⟪mi⟫taujaśubhapradaṃ ||

|| kā(2)rtikeya uvāca ||

vividhaṃ me śrutaṃ tatra (!) loke āścaryakārakaṃ ||

siddhimuktipradaṃ sarvaṃ tyayoktaṃ parameśvara ||

taṃ śrutaṃ gāruḍaṃ (3) kiṃcit sadyaḥ pratyayakāraka (!) ||

tam ācakṣva suraśreṣṭa mama bhaktasya (!) śaṃkara || (fol. 1v1–3)

End

oṃ raiṃ svāhā ||

a(6)nena kīlite garbho abhiṣekaṃ kārayet sadā ||

yo jīvepyāyanaṃ tasya mṛtaṃ vā patate dhruvaṃ ||   ||

oṃ saṃ phaṭ rai svāhā ||

sarṣapair akṣatair vāpi saṃdehe tāḍye (!) chiśuṃ |

maunaṃ syā (!) mṛyate bālaṃ (!) rudate jīvate dhruvaṃ || (!) (fol. 57v5–7)

Colophon

|| iti śrī(8)kriyākālaguṇottare abhiṣekapaṭalaḥ || unaviṃśatitamaḥ || 19 ||   ||

[[ata uttaragranthaḥ pustakāntare draṣṭavyaḥ (ka)]] (fol. 57v7–8)

Microfilm Details

Reel No. B 120/3

Date of Filming 08-10-1971

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-06-2007

Bibliography